B 123-7 Cīnācārasāratantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 123/7
Title: Cīnācārasāratantra
Dimensions: 31 x 13 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/1
Remarks:
Reel No. B 123-7 Inventory No. 15300
Title Cīnācārasāratantra
Subject Śaivatantra
Language Sanskrit
Reference SSP p. 47b, no. 2044
Manuscript Details
Script Devanagari
Material paper
State complete
Size 31.0 x 13.0 cm
Folios 16
Lines per Folio 9
Foliation figures in the lower right-hand margin under the word rāmaḥ on the verso
Place of Deposit NAK
Accession No. 3/1
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ
devy uvāca
mahācīnakramācāra(!) sūcito na prakāśitaḥ
idānīṃ kathaye śāna yadi snehoti māṃ prati 1
iti pṛṣṭu(!) purā devyā kailāśaśikhare hareḥ
cintayāmāsa manasā kiṃcid ākulitekṣaṇaḥ 2
iyam at(!)kaṇṭhitā(!) bhūyo yan māṃ prerayati priyā
cīnācārakramaṃ vaktuṃ tat prakāśyaṃ kathaṃ mayā 3 (fol. 1v1–3)
End
saṃvatsaraṃ pratidinaṃ prayatas trikālaṃ
śakro niṣevya samayāṃ vidhināvaśiṣṭa(!)
jitvā balāsuram asūd(!) atha devarāja
saṃprāpya viśvaśamanasya sa labdhakāmaḥ 79
etad rahasyagaditaṃ paramaṃ nigūvaṃ(!)
kutrāpi meva(!) kamanīyapiṭaṃ(!) kadāpita(!)
utkaṃṭhayā tava mayā nanu pūrvavṛttam
devi tvamā(!)pi vidhinā pratidhīyatāṃ tat 80 (fol. 15v7–9)
Colophon
iti cīnācārasārataṃtre haragaurīsaṃvāde saṃvidāsaṃmatir nāma saptamaḥ paṭalaḥ saṃpūrṇam astu śubham (fol. 15v9–16r1)
Microfilm Details
Reel No. B 123/7
Date of Filming 10-10-1971
Exposures 17
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 05-12-2007
Bibliography