B 123-7 Cīnācārasāratantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 123/7
Title: Cīnācārasāratantra
Dimensions: 31 x 13 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/1
Remarks:


Reel No. B 123-7 Inventory No. 15300

Title Cīnācārasāratantra

Subject Śaivatantra

Language Sanskrit

Reference SSP p. 47b, no. 2044

Manuscript Details

Script Devanagari

Material paper

State complete

Size 31.0 x 13.0 cm

Folios 16

Lines per Folio 9

Foliation figures in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 3/1

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

devy uvāca

mahācīnakramācāra(!) sūcito na prakāśitaḥ

idānīṃ kathaye śāna yadi snehoti māṃ prati 1

iti pṛṣṭu(!) purā devyā kailāśaśikhare hareḥ

cintayāmāsa manasā kiṃcid ākulitekṣaṇaḥ 2

iyam at(!)kaṇṭhitā(!) bhūyo yan māṃ prerayati priyā

cīnācārakramaṃ vaktuṃ tat prakāśyaṃ kathaṃ mayā 3 (fol. 1v1–3)

End

saṃvatsaraṃ pratidinaṃ prayatas trikālaṃ

śakro niṣevya samayāṃ vidhināvaśiṣṭa(!)

jitvā balāsuram asūd(!) atha devarāja

saṃprāpya viśvaśamanasya sa labdhakāmaḥ 79

etad rahasyagaditaṃ paramaṃ nigūvaṃ(!)

kutrāpi meva(!) kamanīyapiṭaṃ(!) kadāpita(!)

utkaṃṭhayā tava mayā nanu pūrvavṛttam

devi tvamā(!)pi vidhinā pratidhīyatāṃ tat 80 (fol. 15v7–9)

Colophon

iti cīnācārasārataṃtre haragaurīsaṃvāde saṃvidāsaṃmatir nāma saptamaḥ paṭalaḥ saṃpūrṇam astu śubham (fol. 15v9–16r1)

Microfilm Details

Reel No. B 123/7

Date of Filming 10-10-1971

Exposures 17

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 05-12-2007

Bibliography